A 456-6 Yavodakavidhi
Manuscript culture infobox
Filmed in: A 456/6
Title: Yavodakavidhi
Dimensions: 27.5 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/380
Remarks:
Reel No. A 456/6
Inventory No. 83020
Title Yavodakavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State complete
Size 27.5 x 11.0 cm
Binding Hole(s)
Folios 20
Lines per Page 6
Foliation figures in middle right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/380
Manuscript Features
Excerpts
«Beginning»
❖ atha yavodakavidhi ccheva yāva || ||
yavodakaju vasape || gaṇagogrāsa kaumāri || kevo 9 || dvaḍu 17 || nivata 17 || melā nivata gva 1 ||
yajamāna puṣpabhājanaṃ || adyādi || vākya || yajamānasya amukasya vivāhoddeśa ābhyudayika
bṛddhiśrāddhe yavodakapūjānimittyārthena karttuṃ puṣpabhājanaṃ samarpayāmi ||
siddhir astu kriyārambhe bṛddhir astu dhanāgame ||
puṣṭir astu śarīreṣu śāntir astu gṛhe tava || (fol. 1v1–6)
«End»
|| || sākṣī thāya || ||
kanyāna māsadyali yācake ||
oṃ suṣārathir aśvān vayann namuṣyānne rīyatebhi śubhir vvābhina ‘ iva |
hṛtpratiṣṭhan yyadajirañ javiṣṭhan tan me manaḥ śivasaṅkalpam astu || ||
misāthaṃ kādina kanyā lāsā lāva thaṃtāyane svastikāsanasa tasyaṃ || dusarajānake ||
śatavṛndakācchiṣyaṃ tāthe || ghāya thvate ||
ārdraṃ kṣālaguḍañ caiva rajanī madanan tathā ||
jyotiṣmatāni matsyāni pūgīlājā samakṣataṃ || hāne yātaṃ || (fol. 20r5–20v5)
«Colophon»
iti yavodakavidhiḥ || || brāhmaṇabhojanaṃ || || thvate hṅathukayā vidhiḥ || || śubha || || (fol. 20v5–6)
Microfilm Details
Reel No. A 456/6
Date of Filming not indicated
Exposures 23
Used Copy Kathmandu
Type of Film Digital Image
Remarks
Catalogued by MS/RA
Date 18-01-2013
Bibliography