A 456-6 Yavodakavidhi

Manuscript culture infobox

Filmed in: A 456/6
Title: Yavodakavidhi
Dimensions: 27.5 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/380
Remarks:


Reel No. A 456/6

Inventory No. 83020

Title Yavodakavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 27.5 x 11.0 cm

Binding Hole(s)

Folios 20

Lines per Page 6

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/380

Manuscript Features

Excerpts

«Beginning»


❖ atha yavodakavidhi ccheva yāva || ||


yavodakaju vasape || gaṇagogrāsa kaumāri || kevo 9 || dvaḍu 17 || nivata 17 || melā nivata gva 1 ||

yajamāna puṣpabhājanaṃ || adyādi || vākya || yajamānasya amukasya vivāhoddeśa ābhyudayika

bṛddhiśrāddhe yavodakapūjānimittyārthena karttuṃ puṣpabhājanaṃ samarpayāmi ||


siddhir astu kriyārambhe bṛddhir astu dhanāgame ||

puṣṭir astu śarīreṣu śāntir astu gṛhe tava || (fol. 1v1–6)


«End»


|| || sākṣī thāya || ||

kanyāna māsadyali yācake ||

oṃ suṣārathir aśvān vayann namuṣyānne rīyatebhi śubhir vvābhina ‘ iva |

hṛtpratiṣṭhan yyadajirañ javiṣṭhan tan me manaḥ śivasaṅkalpam astu || ||


misāthaṃ kādina kanyā lāsā lāva thaṃtāyane svastikāsanasa tasyaṃ || dusarajānake ||

śatavṛndakācchiṣyaṃ tāthe || ghāya thvate ||


ārdraṃ kṣālaguḍañ caiva rajanī madanan tathā ||

jyotiṣmatāni matsyāni pūgīlājā samakṣataṃ || hāne yātaṃ || (fol. 20r5–20v5)


«Colophon»


iti yavodakavidhiḥ || || brāhmaṇabhojanaṃ || || thvate hṅathukayā vidhiḥ || || śubha || || (fol. 20v5–6)


Microfilm Details

Reel No. A 456/6

Date of Filming not indicated

Exposures 23

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 18-01-2013

Bibliography